A 383-3 Naiṣadhadīpikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 383/3
Title: Naiṣadhadīpikā
Dimensions: 25.7 x 12.2 cm x 106 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/669
Remarks:


Reel No. A 383-3 Inventory No. 45261

Title Naiṣadhadīpikā

Author Śrīharṣa

Commentator paṇḍita cāndra

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 25.7 x 12.2 cm

Folios 106

Lines per Folio 14–16

Foliation figures in top margin of the verso and marginal title :da. dā and rāma

Scribe Kāhnā

Date of Copying SAM 1582

Place of Deposit NAK

Accession No. 4–669

Manuscript Features

exp. 1,2,3 about Hindi poetry and 9 numeral charts like ṣaṭtriṃśakoṣṭhamidaṃ,

exp.4a is about daśadānavidhi

foliation is not proper.

Excerpts

Beginning

…lokananimitta nayane | netradvayaṃ dadānayāta tad vastudarśane sati kim api patir api dṛśyate | prāgupāṃtena sarvanāmnā yabdo(!)nākṣI taṃ sarvātmakaṃ vastu tatra rātrāvasthitas tachābdāvīpsāyā sarvātmatayā viśiṣṭam iva parāmṛśati vīkṣyata iti pāṭha | khalu niścitaṃ yata yasmāt vilokana nimittaṃ tatra tatra ‥‥‥ nayane dadhānayā anayā sanāsāvīkṣa tadvastudvārā prasaṃgāvīkṣyātanasākṣādiy arthaḥ vīkṣya iti pāṭḥāṃtaraṃ | (fol. 123r1–5)

End

śrīharṣaṃ kavirājarājimukuṭālaṃkārahāraḥsutaṃ śrīhīraḥ sutaṃ

śrīhīraḥ suṣuve jiteṃdriyacayaṃ mā malladevīcayaṃ ||

dvāviṃśonavasāhasāṃka carite caṃplajāto ʼyaṃ (!)

tataḥ kāvye tasya kṛtau nalīya carite yagronisarggojjvala ||

ayaṃ dvāviṃśaḥ sarggaḥ samāptaḥ |

navasāhasāṃkaścaṃdras tasya caritaṃ yasmin navasāhasāṃko nalo vā | caṃpūśṛṃgārādikaṃ || 151 (fol. 295r2–6)

Colophon

iti śrīpaṃḍitacāṃdraviracitāyāṃ naiṣadhadīpikāyāṃ śrīānaṃdāṃke mahākāvye śrīśrīharṣakṛtau śaśāṃkasaṃkīrtanaṃ nāmā dvāviṃśaḥ sarggaḥ || samāptaḥ || || śubhaṃ bhavatu śrīr astu || śrīḥ || || iti || saṃvat 1582 varṣe śrāvaṇa śudi navamyām 9 tithau bhṛhu | sadine yathā nakṣatra yogesamaye | adyeha śrīdevadārūvana vāstavya ācāryamāṇikāsuta kānhākhena pustakām alikhi || (!) paropakārārthaṃ cātmanaḥ paṭhanārthaṃ || (fol. 295r6–11)

Microfilm Details

Reel No. A 383/3

Date of Filming 09-07-1972

Exposures 111

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 11-09-2003

Bibliography